Declension table of ?viprayojita

Deva

MasculineSingularDualPlural
Nominativeviprayojitaḥ viprayojitau viprayojitāḥ
Vocativeviprayojita viprayojitau viprayojitāḥ
Accusativeviprayojitam viprayojitau viprayojitān
Instrumentalviprayojitena viprayojitābhyām viprayojitaiḥ viprayojitebhiḥ
Dativeviprayojitāya viprayojitābhyām viprayojitebhyaḥ
Ablativeviprayojitāt viprayojitābhyām viprayojitebhyaḥ
Genitiveviprayojitasya viprayojitayoḥ viprayojitānām
Locativeviprayojite viprayojitayoḥ viprayojiteṣu

Compound viprayojita -

Adverb -viprayojitam -viprayojitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria