Declension table of ?viprayāta

Deva

NeuterSingularDualPlural
Nominativeviprayātam viprayāte viprayātāni
Vocativeviprayāta viprayāte viprayātāni
Accusativeviprayātam viprayāte viprayātāni
Instrumentalviprayātena viprayātābhyām viprayātaiḥ
Dativeviprayātāya viprayātābhyām viprayātebhyaḥ
Ablativeviprayātāt viprayātābhyām viprayātebhyaḥ
Genitiveviprayātasya viprayātayoḥ viprayātānām
Locativeviprayāte viprayātayoḥ viprayāteṣu

Compound viprayāta -

Adverb -viprayātam -viprayātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria