Declension table of ?viprayāta

Deva

MasculineSingularDualPlural
Nominativeviprayātaḥ viprayātau viprayātāḥ
Vocativeviprayāta viprayātau viprayātāḥ
Accusativeviprayātam viprayātau viprayātān
Instrumentalviprayātena viprayātābhyām viprayātaiḥ viprayātebhiḥ
Dativeviprayātāya viprayātābhyām viprayātebhyaḥ
Ablativeviprayātāt viprayātābhyām viprayātebhyaḥ
Genitiveviprayātasya viprayātayoḥ viprayātānām
Locativeviprayāte viprayātayoḥ viprayāteṣu

Compound viprayāta -

Adverb -viprayātam -viprayātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria