Declension table of ?vipraviddhā

Deva

FeminineSingularDualPlural
Nominativevipraviddhā vipraviddhe vipraviddhāḥ
Vocativevipraviddhe vipraviddhe vipraviddhāḥ
Accusativevipraviddhām vipraviddhe vipraviddhāḥ
Instrumentalvipraviddhayā vipraviddhābhyām vipraviddhābhiḥ
Dativevipraviddhāyai vipraviddhābhyām vipraviddhābhyaḥ
Ablativevipraviddhāyāḥ vipraviddhābhyām vipraviddhābhyaḥ
Genitivevipraviddhāyāḥ vipraviddhayoḥ vipraviddhānām
Locativevipraviddhāyām vipraviddhayoḥ vipraviddhāsu

Adverb -vipraviddham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria