Declension table of ?vipraviddha

Deva

NeuterSingularDualPlural
Nominativevipraviddham vipraviddhe vipraviddhāni
Vocativevipraviddha vipraviddhe vipraviddhāni
Accusativevipraviddham vipraviddhe vipraviddhāni
Instrumentalvipraviddhena vipraviddhābhyām vipraviddhaiḥ
Dativevipraviddhāya vipraviddhābhyām vipraviddhebhyaḥ
Ablativevipraviddhāt vipraviddhābhyām vipraviddhebhyaḥ
Genitivevipraviddhasya vipraviddhayoḥ vipraviddhānām
Locativevipraviddhe vipraviddhayoḥ vipraviddheṣu

Compound vipraviddha -

Adverb -vipraviddham -vipraviddhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria