Declension table of ?vipravasita

Deva

NeuterSingularDualPlural
Nominativevipravasitam vipravasite vipravasitāni
Vocativevipravasita vipravasite vipravasitāni
Accusativevipravasitam vipravasite vipravasitāni
Instrumentalvipravasitena vipravasitābhyām vipravasitaiḥ
Dativevipravasitāya vipravasitābhyām vipravasitebhyaḥ
Ablativevipravasitāt vipravasitābhyām vipravasitebhyaḥ
Genitivevipravasitasya vipravasitayoḥ vipravasitānām
Locativevipravasite vipravasitayoḥ vipravasiteṣu

Compound vipravasita -

Adverb -vipravasitam -vipravasitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria