Declension table of ?vipravasita

Deva

MasculineSingularDualPlural
Nominativevipravasitaḥ vipravasitau vipravasitāḥ
Vocativevipravasita vipravasitau vipravasitāḥ
Accusativevipravasitam vipravasitau vipravasitān
Instrumentalvipravasitena vipravasitābhyām vipravasitaiḥ vipravasitebhiḥ
Dativevipravasitāya vipravasitābhyām vipravasitebhyaḥ
Ablativevipravasitāt vipravasitābhyām vipravasitebhyaḥ
Genitivevipravasitasya vipravasitayoḥ vipravasitānām
Locativevipravasite vipravasitayoḥ vipravasiteṣu

Compound vipravasita -

Adverb -vipravasitam -vipravasitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria