Declension table of ?vipravāsitā

Deva

FeminineSingularDualPlural
Nominativevipravāsitā vipravāsite vipravāsitāḥ
Vocativevipravāsite vipravāsite vipravāsitāḥ
Accusativevipravāsitām vipravāsite vipravāsitāḥ
Instrumentalvipravāsitayā vipravāsitābhyām vipravāsitābhiḥ
Dativevipravāsitāyai vipravāsitābhyām vipravāsitābhyaḥ
Ablativevipravāsitāyāḥ vipravāsitābhyām vipravāsitābhyaḥ
Genitivevipravāsitāyāḥ vipravāsitayoḥ vipravāsitānām
Locativevipravāsitāyām vipravāsitayoḥ vipravāsitāsu

Adverb -vipravāsitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria