Declension table of ?vipravāsita

Deva

NeuterSingularDualPlural
Nominativevipravāsitam vipravāsite vipravāsitāni
Vocativevipravāsita vipravāsite vipravāsitāni
Accusativevipravāsitam vipravāsite vipravāsitāni
Instrumentalvipravāsitena vipravāsitābhyām vipravāsitaiḥ
Dativevipravāsitāya vipravāsitābhyām vipravāsitebhyaḥ
Ablativevipravāsitāt vipravāsitābhyām vipravāsitebhyaḥ
Genitivevipravāsitasya vipravāsitayoḥ vipravāsitānām
Locativevipravāsite vipravāsitayoḥ vipravāsiteṣu

Compound vipravāsita -

Adverb -vipravāsitam -vipravāsitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria