Declension table of ?vipravāsa

Deva

MasculineSingularDualPlural
Nominativevipravāsaḥ vipravāsau vipravāsāḥ
Vocativevipravāsa vipravāsau vipravāsāḥ
Accusativevipravāsam vipravāsau vipravāsān
Instrumentalvipravāsena vipravāsābhyām vipravāsaiḥ vipravāsebhiḥ
Dativevipravāsāya vipravāsābhyām vipravāsebhyaḥ
Ablativevipravāsāt vipravāsābhyām vipravāsebhyaḥ
Genitivevipravāsasya vipravāsayoḥ vipravāsānām
Locativevipravāse vipravāsayoḥ vipravāseṣu

Compound vipravāsa -

Adverb -vipravāsam -vipravāsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria