Declension table of ?vipravāda

Deva

MasculineSingularDualPlural
Nominativevipravādaḥ vipravādau vipravādāḥ
Vocativevipravāda vipravādau vipravādāḥ
Accusativevipravādam vipravādau vipravādān
Instrumentalvipravādena vipravādābhyām vipravādaiḥ vipravādebhiḥ
Dativevipravādāya vipravādābhyām vipravādebhyaḥ
Ablativevipravādāt vipravādābhyām vipravādebhyaḥ
Genitivevipravādasya vipravādayoḥ vipravādānām
Locativevipravāde vipravādayoḥ vipravādeṣu

Compound vipravāda -

Adverb -vipravādam -vipravādāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria