Declension table of ?vipratyaya

Deva

MasculineSingularDualPlural
Nominativevipratyayaḥ vipratyayau vipratyayāḥ
Vocativevipratyaya vipratyayau vipratyayāḥ
Accusativevipratyayam vipratyayau vipratyayān
Instrumentalvipratyayena vipratyayābhyām vipratyayaiḥ vipratyayebhiḥ
Dativevipratyayāya vipratyayābhyām vipratyayebhyaḥ
Ablativevipratyayāt vipratyayābhyām vipratyayebhyaḥ
Genitivevipratyayasya vipratyayayoḥ vipratyayānām
Locativevipratyaye vipratyayayoḥ vipratyayeṣu

Compound vipratyaya -

Adverb -vipratyayam -vipratyayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria