Declension table of ?vipratyanīyaka

Deva

NeuterSingularDualPlural
Nominativevipratyanīyakam vipratyanīyake vipratyanīyakāni
Vocativevipratyanīyaka vipratyanīyake vipratyanīyakāni
Accusativevipratyanīyakam vipratyanīyake vipratyanīyakāni
Instrumentalvipratyanīyakena vipratyanīyakābhyām vipratyanīyakaiḥ
Dativevipratyanīyakāya vipratyanīyakābhyām vipratyanīyakebhyaḥ
Ablativevipratyanīyakāt vipratyanīyakābhyām vipratyanīyakebhyaḥ
Genitivevipratyanīyakasya vipratyanīyakayoḥ vipratyanīyakānām
Locativevipratyanīyake vipratyanīyakayoḥ vipratyanīyakeṣu

Compound vipratyanīyaka -

Adverb -vipratyanīyakam -vipratyanīyakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria