Declension table of ?vipratyanīkā

Deva

FeminineSingularDualPlural
Nominativevipratyanīkā vipratyanīke vipratyanīkāḥ
Vocativevipratyanīke vipratyanīke vipratyanīkāḥ
Accusativevipratyanīkām vipratyanīke vipratyanīkāḥ
Instrumentalvipratyanīkayā vipratyanīkābhyām vipratyanīkābhiḥ
Dativevipratyanīkāyai vipratyanīkābhyām vipratyanīkābhyaḥ
Ablativevipratyanīkāyāḥ vipratyanīkābhyām vipratyanīkābhyaḥ
Genitivevipratyanīkāyāḥ vipratyanīkayoḥ vipratyanīkānām
Locativevipratyanīkāyām vipratyanīkayoḥ vipratyanīkāsu

Adverb -vipratyanīkam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria