Declension table of ?vipratyanīka

Deva

NeuterSingularDualPlural
Nominativevipratyanīkam vipratyanīke vipratyanīkāni
Vocativevipratyanīka vipratyanīke vipratyanīkāni
Accusativevipratyanīkam vipratyanīke vipratyanīkāni
Instrumentalvipratyanīkena vipratyanīkābhyām vipratyanīkaiḥ
Dativevipratyanīkāya vipratyanīkābhyām vipratyanīkebhyaḥ
Ablativevipratyanīkāt vipratyanīkābhyām vipratyanīkebhyaḥ
Genitivevipratyanīkasya vipratyanīkayoḥ vipratyanīkānām
Locativevipratyanīke vipratyanīkayoḥ vipratyanīkeṣu

Compound vipratyanīka -

Adverb -vipratyanīkam -vipratyanīkāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria