Declension table of ?vipratyanīka

Deva

MasculineSingularDualPlural
Nominativevipratyanīkaḥ vipratyanīkau vipratyanīkāḥ
Vocativevipratyanīka vipratyanīkau vipratyanīkāḥ
Accusativevipratyanīkam vipratyanīkau vipratyanīkān
Instrumentalvipratyanīkena vipratyanīkābhyām vipratyanīkaiḥ vipratyanīkebhiḥ
Dativevipratyanīkāya vipratyanīkābhyām vipratyanīkebhyaḥ
Ablativevipratyanīkāt vipratyanīkābhyām vipratyanīkebhyaḥ
Genitivevipratyanīkasya vipratyanīkayoḥ vipratyanīkānām
Locativevipratyanīke vipratyanīkayoḥ vipratyanīkeṣu

Compound vipratyanīka -

Adverb -vipratyanīkam -vipratyanīkāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria