Declension table of ?vipratipratyanīka

Deva

NeuterSingularDualPlural
Nominativevipratipratyanīkam vipratipratyanīke vipratipratyanīkāni
Vocativevipratipratyanīka vipratipratyanīke vipratipratyanīkāni
Accusativevipratipratyanīkam vipratipratyanīke vipratipratyanīkāni
Instrumentalvipratipratyanīkena vipratipratyanīkābhyām vipratipratyanīkaiḥ
Dativevipratipratyanīkāya vipratipratyanīkābhyām vipratipratyanīkebhyaḥ
Ablativevipratipratyanīkāt vipratipratyanīkābhyām vipratipratyanīkebhyaḥ
Genitivevipratipratyanīkasya vipratipratyanīkayoḥ vipratipratyanīkānām
Locativevipratipratyanīke vipratipratyanīkayoḥ vipratipratyanīkeṣu

Compound vipratipratyanīka -

Adverb -vipratipratyanīkam -vipratipratyanīkāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria