Declension table of vipratipatti

Deva

FeminineSingularDualPlural
Nominativevipratipattiḥ vipratipattī vipratipattayaḥ
Vocativevipratipatte vipratipattī vipratipattayaḥ
Accusativevipratipattim vipratipattī vipratipattīḥ
Instrumentalvipratipattyā vipratipattibhyām vipratipattibhiḥ
Dativevipratipattyai vipratipattaye vipratipattibhyām vipratipattibhyaḥ
Ablativevipratipattyāḥ vipratipatteḥ vipratipattibhyām vipratipattibhyaḥ
Genitivevipratipattyāḥ vipratipatteḥ vipratipattyoḥ vipratipattīnām
Locativevipratipattyām vipratipattau vipratipattyoḥ vipratipattiṣu

Compound vipratipatti -

Adverb -vipratipatti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria