Declension table of ?vipratikāra

Deva

MasculineSingularDualPlural
Nominativevipratikāraḥ vipratikārau vipratikārāḥ
Vocativevipratikāra vipratikārau vipratikārāḥ
Accusativevipratikāram vipratikārau vipratikārān
Instrumentalvipratikāreṇa vipratikārābhyām vipratikāraiḥ vipratikārebhiḥ
Dativevipratikārāya vipratikārābhyām vipratikārebhyaḥ
Ablativevipratikārāt vipratikārābhyām vipratikārebhyaḥ
Genitivevipratikārasya vipratikārayoḥ vipratikārāṇām
Locativevipratikāre vipratikārayoḥ vipratikāreṣu

Compound vipratikāra -

Adverb -vipratikāram -vipratikārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria