Declension table of ?vipratiṣiddhā

Deva

FeminineSingularDualPlural
Nominativevipratiṣiddhā vipratiṣiddhe vipratiṣiddhāḥ
Vocativevipratiṣiddhe vipratiṣiddhe vipratiṣiddhāḥ
Accusativevipratiṣiddhām vipratiṣiddhe vipratiṣiddhāḥ
Instrumentalvipratiṣiddhayā vipratiṣiddhābhyām vipratiṣiddhābhiḥ
Dativevipratiṣiddhāyai vipratiṣiddhābhyām vipratiṣiddhābhyaḥ
Ablativevipratiṣiddhāyāḥ vipratiṣiddhābhyām vipratiṣiddhābhyaḥ
Genitivevipratiṣiddhāyāḥ vipratiṣiddhayoḥ vipratiṣiddhānām
Locativevipratiṣiddhāyām vipratiṣiddhayoḥ vipratiṣiddhāsu

Adverb -vipratiṣiddham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria