Declension table of ?viprathitā

Deva

FeminineSingularDualPlural
Nominativeviprathitā viprathite viprathitāḥ
Vocativeviprathite viprathite viprathitāḥ
Accusativeviprathitām viprathite viprathitāḥ
Instrumentalviprathitayā viprathitābhyām viprathitābhiḥ
Dativeviprathitāyai viprathitābhyām viprathitābhyaḥ
Ablativeviprathitāyāḥ viprathitābhyām viprathitābhyaḥ
Genitiveviprathitāyāḥ viprathitayoḥ viprathitānām
Locativeviprathitāyām viprathitayoḥ viprathitāsu

Adverb -viprathitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria