Declension table of ?viprathita

Deva

MasculineSingularDualPlural
Nominativeviprathitaḥ viprathitau viprathitāḥ
Vocativeviprathita viprathitau viprathitāḥ
Accusativeviprathitam viprathitau viprathitān
Instrumentalviprathitena viprathitābhyām viprathitaiḥ viprathitebhiḥ
Dativeviprathitāya viprathitābhyām viprathitebhyaḥ
Ablativeviprathitāt viprathitābhyām viprathitebhyaḥ
Genitiveviprathitasya viprathitayoḥ viprathitānām
Locativeviprathite viprathitayoḥ viprathiteṣu

Compound viprathita -

Adverb -viprathitam -viprathitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria