Declension table of ?vipratama

Deva

MasculineSingularDualPlural
Nominativevipratamaḥ vipratamau vipratamāḥ
Vocativevipratama vipratamau vipratamāḥ
Accusativevipratamam vipratamau vipratamān
Instrumentalvipratamena vipratamābhyām vipratamaiḥ vipratamebhiḥ
Dativevipratamāya vipratamābhyām vipratamebhyaḥ
Ablativevipratamāt vipratamābhyām vipratamebhyaḥ
Genitivevipratamasya vipratamayoḥ vipratamānām
Locativevipratame vipratamayoḥ vipratameṣu

Compound vipratama -

Adverb -vipratamam -vipratamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria