Declension table of ?vipratārita

Deva

NeuterSingularDualPlural
Nominativevipratāritam vipratārite vipratāritāni
Vocativevipratārita vipratārite vipratāritāni
Accusativevipratāritam vipratārite vipratāritāni
Instrumentalvipratāritena vipratāritābhyām vipratāritaiḥ
Dativevipratāritāya vipratāritābhyām vipratāritebhyaḥ
Ablativevipratāritāt vipratāritābhyām vipratāritebhyaḥ
Genitivevipratāritasya vipratāritayoḥ vipratāritānām
Locativevipratārite vipratāritayoḥ vipratāriteṣu

Compound vipratārita -

Adverb -vipratāritam -vipratāritāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria