Declension table of ?vipratārita

Deva

MasculineSingularDualPlural
Nominativevipratāritaḥ vipratāritau vipratāritāḥ
Vocativevipratārita vipratāritau vipratāritāḥ
Accusativevipratāritam vipratāritau vipratāritān
Instrumentalvipratāritena vipratāritābhyām vipratāritaiḥ vipratāritebhiḥ
Dativevipratāritāya vipratāritābhyām vipratāritebhyaḥ
Ablativevipratāritāt vipratāritābhyām vipratāritebhyaḥ
Genitivevipratāritasya vipratāritayoḥ vipratāritānām
Locativevipratārite vipratāritayoḥ vipratāriteṣu

Compound vipratārita -

Adverb -vipratāritam -vipratāritāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria