Declension table of ?vipratāraka

Deva

MasculineSingularDualPlural
Nominativevipratārakaḥ vipratārakau vipratārakāḥ
Vocativevipratāraka vipratārakau vipratārakāḥ
Accusativevipratārakam vipratārakau vipratārakān
Instrumentalvipratārakeṇa vipratārakābhyām vipratārakaiḥ vipratārakebhiḥ
Dativevipratārakāya vipratārakābhyām vipratārakebhyaḥ
Ablativevipratārakāt vipratārakābhyām vipratārakebhyaḥ
Genitivevipratārakasya vipratārakayoḥ vipratārakāṇām
Locativevipratārake vipratārakayoḥ vipratārakeṣu

Compound vipratāraka -

Adverb -vipratārakam -vipratārakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria