Declension table of ?vipratāpasa

Deva

MasculineSingularDualPlural
Nominativevipratāpasaḥ vipratāpasau vipratāpasāḥ
Vocativevipratāpasa vipratāpasau vipratāpasāḥ
Accusativevipratāpasam vipratāpasau vipratāpasān
Instrumentalvipratāpasena vipratāpasābhyām vipratāpasaiḥ vipratāpasebhiḥ
Dativevipratāpasāya vipratāpasābhyām vipratāpasebhyaḥ
Ablativevipratāpasāt vipratāpasābhyām vipratāpasebhyaḥ
Genitivevipratāpasasya vipratāpasayoḥ vipratāpasānām
Locativevipratāpase vipratāpasayoḥ vipratāpaseṣu

Compound vipratāpasa -

Adverb -vipratāpasam -vipratāpasāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria