Declension table of ?viprasṛta

Deva

NeuterSingularDualPlural
Nominativeviprasṛtam viprasṛte viprasṛtāni
Vocativeviprasṛta viprasṛte viprasṛtāni
Accusativeviprasṛtam viprasṛte viprasṛtāni
Instrumentalviprasṛtena viprasṛtābhyām viprasṛtaiḥ
Dativeviprasṛtāya viprasṛtābhyām viprasṛtebhyaḥ
Ablativeviprasṛtāt viprasṛtābhyām viprasṛtebhyaḥ
Genitiveviprasṛtasya viprasṛtayoḥ viprasṛtānām
Locativeviprasṛte viprasṛtayoḥ viprasṛteṣu

Compound viprasṛta -

Adverb -viprasṛtam -viprasṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria