Declension table of ?viprasṛta

Deva

MasculineSingularDualPlural
Nominativeviprasṛtaḥ viprasṛtau viprasṛtāḥ
Vocativeviprasṛta viprasṛtau viprasṛtāḥ
Accusativeviprasṛtam viprasṛtau viprasṛtān
Instrumentalviprasṛtena viprasṛtābhyām viprasṛtaiḥ viprasṛtebhiḥ
Dativeviprasṛtāya viprasṛtābhyām viprasṛtebhyaḥ
Ablativeviprasṛtāt viprasṛtābhyām viprasṛtebhyaḥ
Genitiveviprasṛtasya viprasṛtayoḥ viprasṛtānām
Locativeviprasṛte viprasṛtayoḥ viprasṛteṣu

Compound viprasṛta -

Adverb -viprasṛtam -viprasṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria