Declension table of ?viprarājya

Deva

NeuterSingularDualPlural
Nominativeviprarājyam viprarājye viprarājyāni
Vocativeviprarājya viprarājye viprarājyāni
Accusativeviprarājyam viprarājye viprarājyāni
Instrumentalviprarājyena viprarājyābhyām viprarājyaiḥ
Dativeviprarājyāya viprarājyābhyām viprarājyebhyaḥ
Ablativeviprarājyāt viprarājyābhyām viprarājyebhyaḥ
Genitiveviprarājyasya viprarājyayoḥ viprarājyānām
Locativeviprarājye viprarājyayoḥ viprarājyeṣu

Compound viprarājya -

Adverb -viprarājyam -viprarājyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria