Declension table of ?viprapāta

Deva

MasculineSingularDualPlural
Nominativeviprapātaḥ viprapātau viprapātāḥ
Vocativeviprapāta viprapātau viprapātāḥ
Accusativeviprapātam viprapātau viprapātān
Instrumentalviprapātena viprapātābhyām viprapātaiḥ viprapātebhiḥ
Dativeviprapātāya viprapātābhyām viprapātebhyaḥ
Ablativeviprapātāt viprapātābhyām viprapātebhyaḥ
Genitiveviprapātasya viprapātayoḥ viprapātānām
Locativeviprapāte viprapātayoḥ viprapāteṣu

Compound viprapāta -

Adverb -viprapātam -viprapātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria