Declension table of ?vipranaṣṭaviśeṣakā

Deva

FeminineSingularDualPlural
Nominativevipranaṣṭaviśeṣakā vipranaṣṭaviśeṣake vipranaṣṭaviśeṣakāḥ
Vocativevipranaṣṭaviśeṣake vipranaṣṭaviśeṣake vipranaṣṭaviśeṣakāḥ
Accusativevipranaṣṭaviśeṣakām vipranaṣṭaviśeṣake vipranaṣṭaviśeṣakāḥ
Instrumentalvipranaṣṭaviśeṣakayā vipranaṣṭaviśeṣakābhyām vipranaṣṭaviśeṣakābhiḥ
Dativevipranaṣṭaviśeṣakāyai vipranaṣṭaviśeṣakābhyām vipranaṣṭaviśeṣakābhyaḥ
Ablativevipranaṣṭaviśeṣakāyāḥ vipranaṣṭaviśeṣakābhyām vipranaṣṭaviśeṣakābhyaḥ
Genitivevipranaṣṭaviśeṣakāyāḥ vipranaṣṭaviśeṣakayoḥ vipranaṣṭaviśeṣakāṇām
Locativevipranaṣṭaviśeṣakāyām vipranaṣṭaviśeṣakayoḥ vipranaṣṭaviśeṣakāsu

Adverb -vipranaṣṭaviśeṣakam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria