Declension table of ?vipranaṣṭa

Deva

MasculineSingularDualPlural
Nominativevipranaṣṭaḥ vipranaṣṭau vipranaṣṭāḥ
Vocativevipranaṣṭa vipranaṣṭau vipranaṣṭāḥ
Accusativevipranaṣṭam vipranaṣṭau vipranaṣṭān
Instrumentalvipranaṣṭena vipranaṣṭābhyām vipranaṣṭaiḥ vipranaṣṭebhiḥ
Dativevipranaṣṭāya vipranaṣṭābhyām vipranaṣṭebhyaḥ
Ablativevipranaṣṭāt vipranaṣṭābhyām vipranaṣṭebhyaḥ
Genitivevipranaṣṭasya vipranaṣṭayoḥ vipranaṣṭānām
Locativevipranaṣṭe vipranaṣṭayoḥ vipranaṣṭeṣu

Compound vipranaṣṭa -

Adverb -vipranaṣṭam -vipranaṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria