Declension table of ?vipramuktabhayā

Deva

FeminineSingularDualPlural
Nominativevipramuktabhayā vipramuktabhaye vipramuktabhayāḥ
Vocativevipramuktabhaye vipramuktabhaye vipramuktabhayāḥ
Accusativevipramuktabhayām vipramuktabhaye vipramuktabhayāḥ
Instrumentalvipramuktabhayayā vipramuktabhayābhyām vipramuktabhayābhiḥ
Dativevipramuktabhayāyai vipramuktabhayābhyām vipramuktabhayābhyaḥ
Ablativevipramuktabhayāyāḥ vipramuktabhayābhyām vipramuktabhayābhyaḥ
Genitivevipramuktabhayāyāḥ vipramuktabhayayoḥ vipramuktabhayānām
Locativevipramuktabhayāyām vipramuktabhayayoḥ vipramuktabhayāsu

Adverb -vipramuktabhayam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria