Declension table of ?vipramuktabhaya

Deva

NeuterSingularDualPlural
Nominativevipramuktabhayam vipramuktabhaye vipramuktabhayāni
Vocativevipramuktabhaya vipramuktabhaye vipramuktabhayāni
Accusativevipramuktabhayam vipramuktabhaye vipramuktabhayāni
Instrumentalvipramuktabhayena vipramuktabhayābhyām vipramuktabhayaiḥ
Dativevipramuktabhayāya vipramuktabhayābhyām vipramuktabhayebhyaḥ
Ablativevipramuktabhayāt vipramuktabhayābhyām vipramuktabhayebhyaḥ
Genitivevipramuktabhayasya vipramuktabhayayoḥ vipramuktabhayānām
Locativevipramuktabhaye vipramuktabhayayoḥ vipramuktabhayeṣu

Compound vipramuktabhaya -

Adverb -vipramuktabhayam -vipramuktabhayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria