Declension table of ?vipramuktabhaya

Deva

MasculineSingularDualPlural
Nominativevipramuktabhayaḥ vipramuktabhayau vipramuktabhayāḥ
Vocativevipramuktabhaya vipramuktabhayau vipramuktabhayāḥ
Accusativevipramuktabhayam vipramuktabhayau vipramuktabhayān
Instrumentalvipramuktabhayena vipramuktabhayābhyām vipramuktabhayaiḥ vipramuktabhayebhiḥ
Dativevipramuktabhayāya vipramuktabhayābhyām vipramuktabhayebhyaḥ
Ablativevipramuktabhayāt vipramuktabhayābhyām vipramuktabhayebhyaḥ
Genitivevipramuktabhayasya vipramuktabhayayoḥ vipramuktabhayānām
Locativevipramuktabhaye vipramuktabhayayoḥ vipramuktabhayeṣu

Compound vipramuktabhaya -

Adverb -vipramuktabhayam -vipramuktabhayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria