Declension table of ?vipramukta

Deva

NeuterSingularDualPlural
Nominativevipramuktam vipramukte vipramuktāni
Vocativevipramukta vipramukte vipramuktāni
Accusativevipramuktam vipramukte vipramuktāni
Instrumentalvipramuktena vipramuktābhyām vipramuktaiḥ
Dativevipramuktāya vipramuktābhyām vipramuktebhyaḥ
Ablativevipramuktāt vipramuktābhyām vipramuktebhyaḥ
Genitivevipramuktasya vipramuktayoḥ vipramuktānām
Locativevipramukte vipramuktayoḥ vipramukteṣu

Compound vipramukta -

Adverb -vipramuktam -vipramuktāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria