Declension table of ?vipramokṣaṇa

Deva

NeuterSingularDualPlural
Nominativevipramokṣaṇam vipramokṣaṇe vipramokṣaṇāni
Vocativevipramokṣaṇa vipramokṣaṇe vipramokṣaṇāni
Accusativevipramokṣaṇam vipramokṣaṇe vipramokṣaṇāni
Instrumentalvipramokṣaṇena vipramokṣaṇābhyām vipramokṣaṇaiḥ
Dativevipramokṣaṇāya vipramokṣaṇābhyām vipramokṣaṇebhyaḥ
Ablativevipramokṣaṇāt vipramokṣaṇābhyām vipramokṣaṇebhyaḥ
Genitivevipramokṣaṇasya vipramokṣaṇayoḥ vipramokṣaṇānām
Locativevipramokṣaṇe vipramokṣaṇayoḥ vipramokṣaṇeṣu

Compound vipramokṣaṇa -

Adverb -vipramokṣaṇam -vipramokṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria