Declension table of ?vipramohita

Deva

NeuterSingularDualPlural
Nominativevipramohitam vipramohite vipramohitāni
Vocativevipramohita vipramohite vipramohitāni
Accusativevipramohitam vipramohite vipramohitāni
Instrumentalvipramohitena vipramohitābhyām vipramohitaiḥ
Dativevipramohitāya vipramohitābhyām vipramohitebhyaḥ
Ablativevipramohitāt vipramohitābhyām vipramohitebhyaḥ
Genitivevipramohitasya vipramohitayoḥ vipramohitānām
Locativevipramohite vipramohitayoḥ vipramohiteṣu

Compound vipramohita -

Adverb -vipramohitam -vipramohitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria