Declension table of ?vipramocya

Deva

MasculineSingularDualPlural
Nominativevipramocyaḥ vipramocyau vipramocyāḥ
Vocativevipramocya vipramocyau vipramocyāḥ
Accusativevipramocyam vipramocyau vipramocyān
Instrumentalvipramocyena vipramocyābhyām vipramocyaiḥ vipramocyebhiḥ
Dativevipramocyāya vipramocyābhyām vipramocyebhyaḥ
Ablativevipramocyāt vipramocyābhyām vipramocyebhyaḥ
Genitivevipramocyasya vipramocyayoḥ vipramocyānām
Locativevipramocye vipramocyayoḥ vipramocyeṣu

Compound vipramocya -

Adverb -vipramocyam -vipramocyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria