Declension table of ?vipramatta

Deva

MasculineSingularDualPlural
Nominativevipramattaḥ vipramattau vipramattāḥ
Vocativevipramatta vipramattau vipramattāḥ
Accusativevipramattam vipramattau vipramattān
Instrumentalvipramattena vipramattābhyām vipramattaiḥ vipramattebhiḥ
Dativevipramattāya vipramattābhyām vipramattebhyaḥ
Ablativevipramattāt vipramattābhyām vipramattebhyaḥ
Genitivevipramattasya vipramattayoḥ vipramattānām
Locativevipramatte vipramattayoḥ vipramatteṣu

Compound vipramatta -

Adverb -vipramattam -vipramattāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria