Declension table of ?vipramanasā

Deva

FeminineSingularDualPlural
Nominativevipramanasā vipramanase vipramanasāḥ
Vocativevipramanase vipramanase vipramanasāḥ
Accusativevipramanasām vipramanase vipramanasāḥ
Instrumentalvipramanasayā vipramanasābhyām vipramanasābhiḥ
Dativevipramanasāyai vipramanasābhyām vipramanasābhyaḥ
Ablativevipramanasāyāḥ vipramanasābhyām vipramanasābhyaḥ
Genitivevipramanasāyāḥ vipramanasayoḥ vipramanasānām
Locativevipramanasāyām vipramanasayoḥ vipramanasāsu

Adverb -vipramanasam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria