Declension table of ?vipramāthinī

Deva

FeminineSingularDualPlural
Nominativevipramāthinī vipramāthinyau vipramāthinyaḥ
Vocativevipramāthini vipramāthinyau vipramāthinyaḥ
Accusativevipramāthinīm vipramāthinyau vipramāthinīḥ
Instrumentalvipramāthinyā vipramāthinībhyām vipramāthinībhiḥ
Dativevipramāthinyai vipramāthinībhyām vipramāthinībhyaḥ
Ablativevipramāthinyāḥ vipramāthinībhyām vipramāthinībhyaḥ
Genitivevipramāthinyāḥ vipramāthinyoḥ vipramāthinīnām
Locativevipramāthinyām vipramāthinyoḥ vipramāthinīṣu

Compound vipramāthini - vipramāthinī -

Adverb -vipramāthini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria