Declension table of ?vipramādinī

Deva

FeminineSingularDualPlural
Nominativevipramādinī vipramādinyau vipramādinyaḥ
Vocativevipramādini vipramādinyau vipramādinyaḥ
Accusativevipramādinīm vipramādinyau vipramādinīḥ
Instrumentalvipramādinyā vipramādinībhyām vipramādinībhiḥ
Dativevipramādinyai vipramādinībhyām vipramādinībhyaḥ
Ablativevipramādinyāḥ vipramādinībhyām vipramādinībhyaḥ
Genitivevipramādinyāḥ vipramādinyoḥ vipramādinīnām
Locativevipramādinyām vipramādinyoḥ vipramādinīṣu

Compound vipramādini - vipramādinī -

Adverb -vipramādini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria