Declension table of ?vipramādin

Deva

NeuterSingularDualPlural
Nominativevipramādi vipramādinī vipramādīni
Vocativevipramādin vipramādi vipramādinī vipramādīni
Accusativevipramādi vipramādinī vipramādīni
Instrumentalvipramādinā vipramādibhyām vipramādibhiḥ
Dativevipramādine vipramādibhyām vipramādibhyaḥ
Ablativevipramādinaḥ vipramādibhyām vipramādibhyaḥ
Genitivevipramādinaḥ vipramādinoḥ vipramādinām
Locativevipramādini vipramādinoḥ vipramādiṣu

Compound vipramādi -

Adverb -vipramādi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria