Declension table of ?vipramādin

Deva

MasculineSingularDualPlural
Nominativevipramādī vipramādinau vipramādinaḥ
Vocativevipramādin vipramādinau vipramādinaḥ
Accusativevipramādinam vipramādinau vipramādinaḥ
Instrumentalvipramādinā vipramādibhyām vipramādibhiḥ
Dativevipramādine vipramādibhyām vipramādibhyaḥ
Ablativevipramādinaḥ vipramādibhyām vipramādibhyaḥ
Genitivevipramādinaḥ vipramādinoḥ vipramādinām
Locativevipramādini vipramādinoḥ vipramādiṣu

Compound vipramādi -

Adverb -vipramādi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria