Declension table of ?vipralūna

Deva

NeuterSingularDualPlural
Nominativevipralūnam vipralūne vipralūnāni
Vocativevipralūna vipralūne vipralūnāni
Accusativevipralūnam vipralūne vipralūnāni
Instrumentalvipralūnena vipralūnābhyām vipralūnaiḥ
Dativevipralūnāya vipralūnābhyām vipralūnebhyaḥ
Ablativevipralūnāt vipralūnābhyām vipralūnebhyaḥ
Genitivevipralūnasya vipralūnayoḥ vipralūnānām
Locativevipralūne vipralūnayoḥ vipralūneṣu

Compound vipralūna -

Adverb -vipralūnam -vipralūnāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria