Declension table of ?vipralopa

Deva

MasculineSingularDualPlural
Nominativevipralopaḥ vipralopau vipralopāḥ
Vocativevipralopa vipralopau vipralopāḥ
Accusativevipralopam vipralopau vipralopān
Instrumentalvipralopena vipralopābhyām vipralopaiḥ vipralopebhiḥ
Dativevipralopāya vipralopābhyām vipralopebhyaḥ
Ablativevipralopāt vipralopābhyām vipralopebhyaḥ
Genitivevipralopasya vipralopayoḥ vipralopānām
Locativevipralope vipralopayoḥ vipralopeṣu

Compound vipralopa -

Adverb -vipralopam -vipralopāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria