Declension table of ?vipraloḍitā

Deva

FeminineSingularDualPlural
Nominativevipraloḍitā vipraloḍite vipraloḍitāḥ
Vocativevipraloḍite vipraloḍite vipraloḍitāḥ
Accusativevipraloḍitām vipraloḍite vipraloḍitāḥ
Instrumentalvipraloḍitayā vipraloḍitābhyām vipraloḍitābhiḥ
Dativevipraloḍitāyai vipraloḍitābhyām vipraloḍitābhyaḥ
Ablativevipraloḍitāyāḥ vipraloḍitābhyām vipraloḍitābhyaḥ
Genitivevipraloḍitāyāḥ vipraloḍitayoḥ vipraloḍitānām
Locativevipraloḍitāyām vipraloḍitayoḥ vipraloḍitāsu

Adverb -vipraloḍitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria