Declension table of ?vipraloḍita

Deva

NeuterSingularDualPlural
Nominativevipraloḍitam vipraloḍite vipraloḍitāni
Vocativevipraloḍita vipraloḍite vipraloḍitāni
Accusativevipraloḍitam vipraloḍite vipraloḍitāni
Instrumentalvipraloḍitena vipraloḍitābhyām vipraloḍitaiḥ
Dativevipraloḍitāya vipraloḍitābhyām vipraloḍitebhyaḥ
Ablativevipraloḍitāt vipraloḍitābhyām vipraloḍitebhyaḥ
Genitivevipraloḍitasya vipraloḍitayoḥ vipraloḍitānām
Locativevipraloḍite vipraloḍitayoḥ vipraloḍiteṣu

Compound vipraloḍita -

Adverb -vipraloḍitam -vipraloḍitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria